Declension table of ?lavana

Deva

MasculineSingularDualPlural
Nominativelavanaḥ lavanau lavanāḥ
Vocativelavana lavanau lavanāḥ
Accusativelavanam lavanau lavanān
Instrumentallavanena lavanābhyām lavanaiḥ lavanebhiḥ
Dativelavanāya lavanābhyām lavanebhyaḥ
Ablativelavanāt lavanābhyām lavanebhyaḥ
Genitivelavanasya lavanayoḥ lavanānām
Locativelavane lavanayoḥ lavaneṣu

Compound lavana -

Adverb -lavanam -lavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria