Declension table of ?lavalīphalapāṇḍurā

Deva

FeminineSingularDualPlural
Nominativelavalīphalapāṇḍurā lavalīphalapāṇḍure lavalīphalapāṇḍurāḥ
Vocativelavalīphalapāṇḍure lavalīphalapāṇḍure lavalīphalapāṇḍurāḥ
Accusativelavalīphalapāṇḍurām lavalīphalapāṇḍure lavalīphalapāṇḍurāḥ
Instrumentallavalīphalapāṇḍurayā lavalīphalapāṇḍurābhyām lavalīphalapāṇḍurābhiḥ
Dativelavalīphalapāṇḍurāyai lavalīphalapāṇḍurābhyām lavalīphalapāṇḍurābhyaḥ
Ablativelavalīphalapāṇḍurāyāḥ lavalīphalapāṇḍurābhyām lavalīphalapāṇḍurābhyaḥ
Genitivelavalīphalapāṇḍurāyāḥ lavalīphalapāṇḍurayoḥ lavalīphalapāṇḍurāṇām
Locativelavalīphalapāṇḍurāyām lavalīphalapāṇḍurayoḥ lavalīphalapāṇḍurāsu

Adverb -lavalīphalapāṇḍuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria