Declension table of ?lavalīpariṇaya

Deva

MasculineSingularDualPlural
Nominativelavalīpariṇayaḥ lavalīpariṇayau lavalīpariṇayāḥ
Vocativelavalīpariṇaya lavalīpariṇayau lavalīpariṇayāḥ
Accusativelavalīpariṇayam lavalīpariṇayau lavalīpariṇayān
Instrumentallavalīpariṇayena lavalīpariṇayābhyām lavalīpariṇayaiḥ lavalīpariṇayebhiḥ
Dativelavalīpariṇayāya lavalīpariṇayābhyām lavalīpariṇayebhyaḥ
Ablativelavalīpariṇayāt lavalīpariṇayābhyām lavalīpariṇayebhyaḥ
Genitivelavalīpariṇayasya lavalīpariṇayayoḥ lavalīpariṇayānām
Locativelavalīpariṇaye lavalīpariṇayayoḥ lavalīpariṇayeṣu

Compound lavalīpariṇaya -

Adverb -lavalīpariṇayam -lavalīpariṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria