Declension table of ?lavaṇotkaṭā

Deva

FeminineSingularDualPlural
Nominativelavaṇotkaṭā lavaṇotkaṭe lavaṇotkaṭāḥ
Vocativelavaṇotkaṭe lavaṇotkaṭe lavaṇotkaṭāḥ
Accusativelavaṇotkaṭām lavaṇotkaṭe lavaṇotkaṭāḥ
Instrumentallavaṇotkaṭayā lavaṇotkaṭābhyām lavaṇotkaṭābhiḥ
Dativelavaṇotkaṭāyai lavaṇotkaṭābhyām lavaṇotkaṭābhyaḥ
Ablativelavaṇotkaṭāyāḥ lavaṇotkaṭābhyām lavaṇotkaṭābhyaḥ
Genitivelavaṇotkaṭāyāḥ lavaṇotkaṭayoḥ lavaṇotkaṭānām
Locativelavaṇotkaṭāyām lavaṇotkaṭayoḥ lavaṇotkaṭāsu

Adverb -lavaṇotkaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria