Declension table of ?lavaṇodadhi

Deva

MasculineSingularDualPlural
Nominativelavaṇodadhiḥ lavaṇodadhī lavaṇodadhayaḥ
Vocativelavaṇodadhe lavaṇodadhī lavaṇodadhayaḥ
Accusativelavaṇodadhim lavaṇodadhī lavaṇodadhīn
Instrumentallavaṇodadhinā lavaṇodadhibhyām lavaṇodadhibhiḥ
Dativelavaṇodadhaye lavaṇodadhibhyām lavaṇodadhibhyaḥ
Ablativelavaṇodadheḥ lavaṇodadhibhyām lavaṇodadhibhyaḥ
Genitivelavaṇodadheḥ lavaṇodadhyoḥ lavaṇodadhīnām
Locativelavaṇodadhau lavaṇodadhyoḥ lavaṇodadhiṣu

Compound lavaṇodadhi -

Adverb -lavaṇodadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria