Declension table of ?lavaṇoda

Deva

NeuterSingularDualPlural
Nominativelavaṇodam lavaṇode lavaṇodāni
Vocativelavaṇoda lavaṇode lavaṇodāni
Accusativelavaṇodam lavaṇode lavaṇodāni
Instrumentallavaṇodena lavaṇodābhyām lavaṇodaiḥ
Dativelavaṇodāya lavaṇodābhyām lavaṇodebhyaḥ
Ablativelavaṇodāt lavaṇodābhyām lavaṇodebhyaḥ
Genitivelavaṇodasya lavaṇodayoḥ lavaṇodānām
Locativelavaṇode lavaṇodayoḥ lavaṇodeṣu

Compound lavaṇoda -

Adverb -lavaṇodam -lavaṇodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria