Declension table of ?lavaṇoda

Deva

MasculineSingularDualPlural
Nominativelavaṇodaḥ lavaṇodau lavaṇodāḥ
Vocativelavaṇoda lavaṇodau lavaṇodāḥ
Accusativelavaṇodam lavaṇodau lavaṇodān
Instrumentallavaṇodena lavaṇodābhyām lavaṇodaiḥ lavaṇodebhiḥ
Dativelavaṇodāya lavaṇodābhyām lavaṇodebhyaḥ
Ablativelavaṇodāt lavaṇodābhyām lavaṇodebhyaḥ
Genitivelavaṇodasya lavaṇodayoḥ lavaṇodānām
Locativelavaṇode lavaṇodayoḥ lavaṇodeṣu

Compound lavaṇoda -

Adverb -lavaṇodam -lavaṇodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria