Declension table of ?lavaṇiman

Deva

MasculineSingularDualPlural
Nominativelavaṇimā lavaṇimānau lavaṇimānaḥ
Vocativelavaṇiman lavaṇimānau lavaṇimānaḥ
Accusativelavaṇimānam lavaṇimānau lavaṇimnaḥ
Instrumentallavaṇimnā lavaṇimabhyām lavaṇimabhiḥ
Dativelavaṇimne lavaṇimabhyām lavaṇimabhyaḥ
Ablativelavaṇimnaḥ lavaṇimabhyām lavaṇimabhyaḥ
Genitivelavaṇimnaḥ lavaṇimnoḥ lavaṇimnām
Locativelavaṇimni lavaṇimani lavaṇimnoḥ lavaṇimasu

Compound lavaṇima -

Adverb -lavaṇimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria