Declension table of ?lavaṇasthāna

Deva

NeuterSingularDualPlural
Nominativelavaṇasthānam lavaṇasthāne lavaṇasthānāni
Vocativelavaṇasthāna lavaṇasthāne lavaṇasthānāni
Accusativelavaṇasthānam lavaṇasthāne lavaṇasthānāni
Instrumentallavaṇasthānena lavaṇasthānābhyām lavaṇasthānaiḥ
Dativelavaṇasthānāya lavaṇasthānābhyām lavaṇasthānebhyaḥ
Ablativelavaṇasthānāt lavaṇasthānābhyām lavaṇasthānebhyaḥ
Genitivelavaṇasthānasya lavaṇasthānayoḥ lavaṇasthānānām
Locativelavaṇasthāne lavaṇasthānayoḥ lavaṇasthāneṣu

Compound lavaṇasthāna -

Adverb -lavaṇasthānam -lavaṇasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria