Declension table of ?lavaṇasādhikā

Deva

FeminineSingularDualPlural
Nominativelavaṇasādhikā lavaṇasādhike lavaṇasādhikāḥ
Vocativelavaṇasādhike lavaṇasādhike lavaṇasādhikāḥ
Accusativelavaṇasādhikām lavaṇasādhike lavaṇasādhikāḥ
Instrumentallavaṇasādhikayā lavaṇasādhikābhyām lavaṇasādhikābhiḥ
Dativelavaṇasādhikāyai lavaṇasādhikābhyām lavaṇasādhikābhyaḥ
Ablativelavaṇasādhikāyāḥ lavaṇasādhikābhyām lavaṇasādhikābhyaḥ
Genitivelavaṇasādhikāyāḥ lavaṇasādhikayoḥ lavaṇasādhikānām
Locativelavaṇasādhikāyām lavaṇasādhikayoḥ lavaṇasādhikāsu

Adverb -lavaṇasādhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria