Declension table of ?lavaṇapragāḍha

Deva

MasculineSingularDualPlural
Nominativelavaṇapragāḍhaḥ lavaṇapragāḍhau lavaṇapragāḍhāḥ
Vocativelavaṇapragāḍha lavaṇapragāḍhau lavaṇapragāḍhāḥ
Accusativelavaṇapragāḍham lavaṇapragāḍhau lavaṇapragāḍhān
Instrumentallavaṇapragāḍhena lavaṇapragāḍhābhyām lavaṇapragāḍhaiḥ lavaṇapragāḍhebhiḥ
Dativelavaṇapragāḍhāya lavaṇapragāḍhābhyām lavaṇapragāḍhebhyaḥ
Ablativelavaṇapragāḍhāt lavaṇapragāḍhābhyām lavaṇapragāḍhebhyaḥ
Genitivelavaṇapragāḍhasya lavaṇapragāḍhayoḥ lavaṇapragāḍhānām
Locativelavaṇapragāḍhe lavaṇapragāḍhayoḥ lavaṇapragāḍheṣu

Compound lavaṇapragāḍha -

Adverb -lavaṇapragāḍham -lavaṇapragāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria