Declension table of ?lavaṇapāṭalikā

Deva

FeminineSingularDualPlural
Nominativelavaṇapāṭalikā lavaṇapāṭalike lavaṇapāṭalikāḥ
Vocativelavaṇapāṭalike lavaṇapāṭalike lavaṇapāṭalikāḥ
Accusativelavaṇapāṭalikām lavaṇapāṭalike lavaṇapāṭalikāḥ
Instrumentallavaṇapāṭalikayā lavaṇapāṭalikābhyām lavaṇapāṭalikābhiḥ
Dativelavaṇapāṭalikāyai lavaṇapāṭalikābhyām lavaṇapāṭalikābhyaḥ
Ablativelavaṇapāṭalikāyāḥ lavaṇapāṭalikābhyām lavaṇapāṭalikābhyaḥ
Genitivelavaṇapāṭalikāyāḥ lavaṇapāṭalikayoḥ lavaṇapāṭalikānām
Locativelavaṇapāṭalikāyām lavaṇapāṭalikayoḥ lavaṇapāṭalikāsu

Adverb -lavaṇapāṭalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria