Declension table of ?lavaṇakhāni

Deva

FeminineSingularDualPlural
Nominativelavaṇakhāniḥ lavaṇakhānī lavaṇakhānayaḥ
Vocativelavaṇakhāne lavaṇakhānī lavaṇakhānayaḥ
Accusativelavaṇakhānim lavaṇakhānī lavaṇakhānīḥ
Instrumentallavaṇakhānyā lavaṇakhānibhyām lavaṇakhānibhiḥ
Dativelavaṇakhānyai lavaṇakhānaye lavaṇakhānibhyām lavaṇakhānibhyaḥ
Ablativelavaṇakhānyāḥ lavaṇakhāneḥ lavaṇakhānibhyām lavaṇakhānibhyaḥ
Genitivelavaṇakhānyāḥ lavaṇakhāneḥ lavaṇakhānyoḥ lavaṇakhānīnām
Locativelavaṇakhānyām lavaṇakhānau lavaṇakhānyoḥ lavaṇakhāniṣu

Compound lavaṇakhāni -

Adverb -lavaṇakhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria