Declension table of ?lavaṇakalāyī

Deva

FeminineSingularDualPlural
Nominativelavaṇakalāyī lavaṇakalāyyau lavaṇakalāyyaḥ
Vocativelavaṇakalāyi lavaṇakalāyyau lavaṇakalāyyaḥ
Accusativelavaṇakalāyīm lavaṇakalāyyau lavaṇakalāyīḥ
Instrumentallavaṇakalāyyā lavaṇakalāyībhyām lavaṇakalāyībhiḥ
Dativelavaṇakalāyyai lavaṇakalāyībhyām lavaṇakalāyībhyaḥ
Ablativelavaṇakalāyyāḥ lavaṇakalāyībhyām lavaṇakalāyībhyaḥ
Genitivelavaṇakalāyyāḥ lavaṇakalāyyoḥ lavaṇakalāyīnām
Locativelavaṇakalāyyām lavaṇakalāyyoḥ lavaṇakalāyīṣu

Compound lavaṇakalāyi - lavaṇakalāyī -

Adverb -lavaṇakalāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria