Declension table of ?lavaṇakaṭukā

Deva

FeminineSingularDualPlural
Nominativelavaṇakaṭukā lavaṇakaṭuke lavaṇakaṭukāḥ
Vocativelavaṇakaṭuke lavaṇakaṭuke lavaṇakaṭukāḥ
Accusativelavaṇakaṭukām lavaṇakaṭuke lavaṇakaṭukāḥ
Instrumentallavaṇakaṭukayā lavaṇakaṭukābhyām lavaṇakaṭukābhiḥ
Dativelavaṇakaṭukāyai lavaṇakaṭukābhyām lavaṇakaṭukābhyaḥ
Ablativelavaṇakaṭukāyāḥ lavaṇakaṭukābhyām lavaṇakaṭukābhyaḥ
Genitivelavaṇakaṭukāyāḥ lavaṇakaṭukayoḥ lavaṇakaṭukānām
Locativelavaṇakaṭukāyām lavaṇakaṭukayoḥ lavaṇakaṭukāsu

Adverb -lavaṇakaṭukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria