Declension table of ?lavaṇakaṭuka

Deva

MasculineSingularDualPlural
Nominativelavaṇakaṭukaḥ lavaṇakaṭukau lavaṇakaṭukāḥ
Vocativelavaṇakaṭuka lavaṇakaṭukau lavaṇakaṭukāḥ
Accusativelavaṇakaṭukam lavaṇakaṭukau lavaṇakaṭukān
Instrumentallavaṇakaṭukena lavaṇakaṭukābhyām lavaṇakaṭukaiḥ lavaṇakaṭukebhiḥ
Dativelavaṇakaṭukāya lavaṇakaṭukābhyām lavaṇakaṭukebhyaḥ
Ablativelavaṇakaṭukāt lavaṇakaṭukābhyām lavaṇakaṭukebhyaḥ
Genitivelavaṇakaṭukasya lavaṇakaṭukayoḥ lavaṇakaṭukānām
Locativelavaṇakaṭuke lavaṇakaṭukayoḥ lavaṇakaṭukeṣu

Compound lavaṇakaṭuka -

Adverb -lavaṇakaṭukam -lavaṇakaṭukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria