Declension table of ?lavaṇakaṣāyā

Deva

FeminineSingularDualPlural
Nominativelavaṇakaṣāyā lavaṇakaṣāye lavaṇakaṣāyāḥ
Vocativelavaṇakaṣāye lavaṇakaṣāye lavaṇakaṣāyāḥ
Accusativelavaṇakaṣāyām lavaṇakaṣāye lavaṇakaṣāyāḥ
Instrumentallavaṇakaṣāyayā lavaṇakaṣāyābhyām lavaṇakaṣāyābhiḥ
Dativelavaṇakaṣāyāyai lavaṇakaṣāyābhyām lavaṇakaṣāyābhyaḥ
Ablativelavaṇakaṣāyāyāḥ lavaṇakaṣāyābhyām lavaṇakaṣāyābhyaḥ
Genitivelavaṇakaṣāyāyāḥ lavaṇakaṣāyayoḥ lavaṇakaṣāyāṇām
Locativelavaṇakaṣāyāyām lavaṇakaṣāyayoḥ lavaṇakaṣāyāsu

Adverb -lavaṇakaṣāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria