Declension table of ?lavaṇakṣāra

Deva

MasculineSingularDualPlural
Nominativelavaṇakṣāraḥ lavaṇakṣārau lavaṇakṣārāḥ
Vocativelavaṇakṣāra lavaṇakṣārau lavaṇakṣārāḥ
Accusativelavaṇakṣāram lavaṇakṣārau lavaṇakṣārān
Instrumentallavaṇakṣāreṇa lavaṇakṣārābhyām lavaṇakṣāraiḥ lavaṇakṣārebhiḥ
Dativelavaṇakṣārāya lavaṇakṣārābhyām lavaṇakṣārebhyaḥ
Ablativelavaṇakṣārāt lavaṇakṣārābhyām lavaṇakṣārebhyaḥ
Genitivelavaṇakṣārasya lavaṇakṣārayoḥ lavaṇakṣārāṇām
Locativelavaṇakṣāre lavaṇakṣārayoḥ lavaṇakṣāreṣu

Compound lavaṇakṣāra -

Adverb -lavaṇakṣāram -lavaṇakṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria