Declension table of ?lavaṇajalodbhava

Deva

MasculineSingularDualPlural
Nominativelavaṇajalodbhavaḥ lavaṇajalodbhavau lavaṇajalodbhavāḥ
Vocativelavaṇajalodbhava lavaṇajalodbhavau lavaṇajalodbhavāḥ
Accusativelavaṇajalodbhavam lavaṇajalodbhavau lavaṇajalodbhavān
Instrumentallavaṇajalodbhavena lavaṇajalodbhavābhyām lavaṇajalodbhavaiḥ lavaṇajalodbhavebhiḥ
Dativelavaṇajalodbhavāya lavaṇajalodbhavābhyām lavaṇajalodbhavebhyaḥ
Ablativelavaṇajalodbhavāt lavaṇajalodbhavābhyām lavaṇajalodbhavebhyaḥ
Genitivelavaṇajalodbhavasya lavaṇajalodbhavayoḥ lavaṇajalodbhavānām
Locativelavaṇajalodbhave lavaṇajalodbhavayoḥ lavaṇajalodbhaveṣu

Compound lavaṇajalodbhava -

Adverb -lavaṇajalodbhavam -lavaṇajalodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria