Declension table of ?lavaṇadānaratna

Deva

NeuterSingularDualPlural
Nominativelavaṇadānaratnam lavaṇadānaratne lavaṇadānaratnāni
Vocativelavaṇadānaratna lavaṇadānaratne lavaṇadānaratnāni
Accusativelavaṇadānaratnam lavaṇadānaratne lavaṇadānaratnāni
Instrumentallavaṇadānaratnena lavaṇadānaratnābhyām lavaṇadānaratnaiḥ
Dativelavaṇadānaratnāya lavaṇadānaratnābhyām lavaṇadānaratnebhyaḥ
Ablativelavaṇadānaratnāt lavaṇadānaratnābhyām lavaṇadānaratnebhyaḥ
Genitivelavaṇadānaratnasya lavaṇadānaratnayoḥ lavaṇadānaratnānām
Locativelavaṇadānaratne lavaṇadānaratnayoḥ lavaṇadānaratneṣu

Compound lavaṇadānaratna -

Adverb -lavaṇadānaratnam -lavaṇadānaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria