Declension table of ?lavaṇārṇava

Deva

MasculineSingularDualPlural
Nominativelavaṇārṇavaḥ lavaṇārṇavau lavaṇārṇavāḥ
Vocativelavaṇārṇava lavaṇārṇavau lavaṇārṇavāḥ
Accusativelavaṇārṇavam lavaṇārṇavau lavaṇārṇavān
Instrumentallavaṇārṇavena lavaṇārṇavābhyām lavaṇārṇavaiḥ lavaṇārṇavebhiḥ
Dativelavaṇārṇavāya lavaṇārṇavābhyām lavaṇārṇavebhyaḥ
Ablativelavaṇārṇavāt lavaṇārṇavābhyām lavaṇārṇavebhyaḥ
Genitivelavaṇārṇavasya lavaṇārṇavayoḥ lavaṇārṇavānām
Locativelavaṇārṇave lavaṇārṇavayoḥ lavaṇārṇaveṣu

Compound lavaṇārṇava -

Adverb -lavaṇārṇavam -lavaṇārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria