Declension table of ?lavaṇāmburāśi

Deva

MasculineSingularDualPlural
Nominativelavaṇāmburāśiḥ lavaṇāmburāśī lavaṇāmburāśayaḥ
Vocativelavaṇāmburāśe lavaṇāmburāśī lavaṇāmburāśayaḥ
Accusativelavaṇāmburāśim lavaṇāmburāśī lavaṇāmburāśīn
Instrumentallavaṇāmburāśinā lavaṇāmburāśibhyām lavaṇāmburāśibhiḥ
Dativelavaṇāmburāśaye lavaṇāmburāśibhyām lavaṇāmburāśibhyaḥ
Ablativelavaṇāmburāśeḥ lavaṇāmburāśibhyām lavaṇāmburāśibhyaḥ
Genitivelavaṇāmburāśeḥ lavaṇāmburāśyoḥ lavaṇāmburāśīnām
Locativelavaṇāmburāśau lavaṇāmburāśyoḥ lavaṇāmburāśiṣu

Compound lavaṇāmburāśi -

Adverb -lavaṇāmburāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria