Declension table of ?lavaṇābdhija

Deva

NeuterSingularDualPlural
Nominativelavaṇābdhijam lavaṇābdhije lavaṇābdhijāni
Vocativelavaṇābdhija lavaṇābdhije lavaṇābdhijāni
Accusativelavaṇābdhijam lavaṇābdhije lavaṇābdhijāni
Instrumentallavaṇābdhijena lavaṇābdhijābhyām lavaṇābdhijaiḥ
Dativelavaṇābdhijāya lavaṇābdhijābhyām lavaṇābdhijebhyaḥ
Ablativelavaṇābdhijāt lavaṇābdhijābhyām lavaṇābdhijebhyaḥ
Genitivelavaṇābdhijasya lavaṇābdhijayoḥ lavaṇābdhijānām
Locativelavaṇābdhije lavaṇābdhijayoḥ lavaṇābdhijeṣu

Compound lavaṇābdhija -

Adverb -lavaṇābdhijam -lavaṇābdhijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria