Declension table of ?lavaṅgapuṣpa

Deva

NeuterSingularDualPlural
Nominativelavaṅgapuṣpam lavaṅgapuṣpe lavaṅgapuṣpāṇi
Vocativelavaṅgapuṣpa lavaṅgapuṣpe lavaṅgapuṣpāṇi
Accusativelavaṅgapuṣpam lavaṅgapuṣpe lavaṅgapuṣpāṇi
Instrumentallavaṅgapuṣpeṇa lavaṅgapuṣpābhyām lavaṅgapuṣpaiḥ
Dativelavaṅgapuṣpāya lavaṅgapuṣpābhyām lavaṅgapuṣpebhyaḥ
Ablativelavaṅgapuṣpāt lavaṅgapuṣpābhyām lavaṅgapuṣpebhyaḥ
Genitivelavaṅgapuṣpasya lavaṅgapuṣpayoḥ lavaṅgapuṣpāṇām
Locativelavaṅgapuṣpe lavaṅgapuṣpayoḥ lavaṅgapuṣpeṣu

Compound lavaṅgapuṣpa -

Adverb -lavaṅgapuṣpam -lavaṅgapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria