Declension table of lavaṅga

Deva

MasculineSingularDualPlural
Nominativelavaṅgaḥ lavaṅgau lavaṅgāḥ
Vocativelavaṅga lavaṅgau lavaṅgāḥ
Accusativelavaṅgam lavaṅgau lavaṅgān
Instrumentallavaṅgena lavaṅgābhyām lavaṅgaiḥ lavaṅgebhiḥ
Dativelavaṅgāya lavaṅgābhyām lavaṅgebhyaḥ
Ablativelavaṅgāt lavaṅgābhyām lavaṅgebhyaḥ
Genitivelavaṅgasya lavaṅgayoḥ lavaṅgānām
Locativelavaṅge lavaṅgayoḥ lavaṅgeṣu

Compound lavaṅga -

Adverb -lavaṅgam -lavaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria