Declension table of ?lauyamāni

Deva

MasculineSingularDualPlural
Nominativelauyamāniḥ lauyamānī lauyamānayaḥ
Vocativelauyamāne lauyamānī lauyamānayaḥ
Accusativelauyamānim lauyamānī lauyamānīn
Instrumentallauyamāninā lauyamānibhyām lauyamānibhiḥ
Dativelauyamānaye lauyamānibhyām lauyamānibhyaḥ
Ablativelauyamāneḥ lauyamānibhyām lauyamānibhyaḥ
Genitivelauyamāneḥ lauyamānyoḥ lauyamānīnām
Locativelauyamānau lauyamānyoḥ lauyamāniṣu

Compound lauyamāni -

Adverb -lauyamāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria