Declension table of ?laumaharṣaṇaka

Deva

NeuterSingularDualPlural
Nominativelaumaharṣaṇakam laumaharṣaṇake laumaharṣaṇakāni
Vocativelaumaharṣaṇaka laumaharṣaṇake laumaharṣaṇakāni
Accusativelaumaharṣaṇakam laumaharṣaṇake laumaharṣaṇakāni
Instrumentallaumaharṣaṇakena laumaharṣaṇakābhyām laumaharṣaṇakaiḥ
Dativelaumaharṣaṇakāya laumaharṣaṇakābhyām laumaharṣaṇakebhyaḥ
Ablativelaumaharṣaṇakāt laumaharṣaṇakābhyām laumaharṣaṇakebhyaḥ
Genitivelaumaharṣaṇakasya laumaharṣaṇakayoḥ laumaharṣaṇakānām
Locativelaumaharṣaṇake laumaharṣaṇakayoḥ laumaharṣaṇakeṣu

Compound laumaharṣaṇaka -

Adverb -laumaharṣaṇakam -laumaharṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria