Declension table of ?laumaharṣaṇaka

Deva

MasculineSingularDualPlural
Nominativelaumaharṣaṇakaḥ laumaharṣaṇakau laumaharṣaṇakāḥ
Vocativelaumaharṣaṇaka laumaharṣaṇakau laumaharṣaṇakāḥ
Accusativelaumaharṣaṇakam laumaharṣaṇakau laumaharṣaṇakān
Instrumentallaumaharṣaṇakena laumaharṣaṇakābhyām laumaharṣaṇakaiḥ laumaharṣaṇakebhiḥ
Dativelaumaharṣaṇakāya laumaharṣaṇakābhyām laumaharṣaṇakebhyaḥ
Ablativelaumaharṣaṇakāt laumaharṣaṇakābhyām laumaharṣaṇakebhyaḥ
Genitivelaumaharṣaṇakasya laumaharṣaṇakayoḥ laumaharṣaṇakānām
Locativelaumaharṣaṇake laumaharṣaṇakayoḥ laumaharṣaṇakeṣu

Compound laumaharṣaṇaka -

Adverb -laumaharṣaṇakam -laumaharṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria