Declension table of ?laulyavatā

Deva

FeminineSingularDualPlural
Nominativelaulyavatā laulyavate laulyavatāḥ
Vocativelaulyavate laulyavate laulyavatāḥ
Accusativelaulyavatām laulyavate laulyavatāḥ
Instrumentallaulyavatayā laulyavatābhyām laulyavatābhiḥ
Dativelaulyavatāyai laulyavatābhyām laulyavatābhyaḥ
Ablativelaulyavatāyāḥ laulyavatābhyām laulyavatābhyaḥ
Genitivelaulyavatāyāḥ laulyavatayoḥ laulyavatānām
Locativelaulyavatāyām laulyavatayoḥ laulyavatāsu

Adverb -laulyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria