Declension table of ?laukikaviṣayatāvicāra

Deva

MasculineSingularDualPlural
Nominativelaukikaviṣayatāvicāraḥ laukikaviṣayatāvicārau laukikaviṣayatāvicārāḥ
Vocativelaukikaviṣayatāvicāra laukikaviṣayatāvicārau laukikaviṣayatāvicārāḥ
Accusativelaukikaviṣayatāvicāram laukikaviṣayatāvicārau laukikaviṣayatāvicārān
Instrumentallaukikaviṣayatāvicāreṇa laukikaviṣayatāvicārābhyām laukikaviṣayatāvicāraiḥ laukikaviṣayatāvicārebhiḥ
Dativelaukikaviṣayatāvicārāya laukikaviṣayatāvicārābhyām laukikaviṣayatāvicārebhyaḥ
Ablativelaukikaviṣayatāvicārāt laukikaviṣayatāvicārābhyām laukikaviṣayatāvicārebhyaḥ
Genitivelaukikaviṣayatāvicārasya laukikaviṣayatāvicārayoḥ laukikaviṣayatāvicārāṇām
Locativelaukikaviṣayatāvicāre laukikaviṣayatāvicārayoḥ laukikaviṣayatāvicāreṣu

Compound laukikaviṣayatāvicāra -

Adverb -laukikaviṣayatāvicāram -laukikaviṣayatāvicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria