Declension table of ?lauhityāyanī

Deva

FeminineSingularDualPlural
Nominativelauhityāyanī lauhityāyanyau lauhityāyanyaḥ
Vocativelauhityāyani lauhityāyanyau lauhityāyanyaḥ
Accusativelauhityāyanīm lauhityāyanyau lauhityāyanīḥ
Instrumentallauhityāyanyā lauhityāyanībhyām lauhityāyanībhiḥ
Dativelauhityāyanyai lauhityāyanībhyām lauhityāyanībhyaḥ
Ablativelauhityāyanyāḥ lauhityāyanībhyām lauhityāyanībhyaḥ
Genitivelauhityāyanyāḥ lauhityāyanyoḥ lauhityāyanīnām
Locativelauhityāyanyām lauhityāyanyoḥ lauhityāyanīṣu

Compound lauhityāyani - lauhityāyanī -

Adverb -lauhityāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria