Declension table of lauhitya

Deva

NeuterSingularDualPlural
Nominativelauhityam lauhitye lauhityāni
Vocativelauhitya lauhitye lauhityāni
Accusativelauhityam lauhitye lauhityāni
Instrumentallauhityena lauhityābhyām lauhityaiḥ
Dativelauhityāya lauhityābhyām lauhityebhyaḥ
Ablativelauhityāt lauhityābhyām lauhityebhyaḥ
Genitivelauhityasya lauhityayoḥ lauhityānām
Locativelauhitye lauhityayoḥ lauhityeṣu

Compound lauhitya -

Adverb -lauhityam -lauhityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria