Declension table of ?lauhitadhvaja

Deva

MasculineSingularDualPlural
Nominativelauhitadhvajaḥ lauhitadhvajau lauhitadhvajāḥ
Vocativelauhitadhvaja lauhitadhvajau lauhitadhvajāḥ
Accusativelauhitadhvajam lauhitadhvajau lauhitadhvajān
Instrumentallauhitadhvajena lauhitadhvajābhyām lauhitadhvajaiḥ lauhitadhvajebhiḥ
Dativelauhitadhvajāya lauhitadhvajābhyām lauhitadhvajebhyaḥ
Ablativelauhitadhvajāt lauhitadhvajābhyām lauhitadhvajebhyaḥ
Genitivelauhitadhvajasya lauhitadhvajayoḥ lauhitadhvajānām
Locativelauhitadhvaje lauhitadhvajayoḥ lauhitadhvajeṣu

Compound lauhitadhvaja -

Adverb -lauhitadhvajam -lauhitadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria