Declension table of ?lauhita

Deva

MasculineSingularDualPlural
Nominativelauhitaḥ lauhitau lauhitāḥ
Vocativelauhita lauhitau lauhitāḥ
Accusativelauhitam lauhitau lauhitān
Instrumentallauhitena lauhitābhyām lauhitaiḥ lauhitebhiḥ
Dativelauhitāya lauhitābhyām lauhitebhyaḥ
Ablativelauhitāt lauhitābhyām lauhitebhyaḥ
Genitivelauhitasya lauhitayoḥ lauhitānām
Locativelauhite lauhitayoḥ lauhiteṣu

Compound lauhita -

Adverb -lauhitam -lauhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria