Declension table of ?lauheṣa

Deva

MasculineSingularDualPlural
Nominativelauheṣaḥ lauheṣau lauheṣāḥ
Vocativelauheṣa lauheṣau lauheṣāḥ
Accusativelauheṣam lauheṣau lauheṣān
Instrumentallauheṣeṇa lauheṣābhyām lauheṣaiḥ
Dativelauheṣāya lauheṣābhyām lauheṣebhyaḥ
Ablativelauheṣāt lauheṣābhyām lauheṣebhyaḥ
Genitivelauheṣasya lauheṣayoḥ lauheṣāṇām
Locativelauheṣe lauheṣayoḥ lauheṣeṣu

Compound lauheṣa -

Adverb -lauheṣam -lauheṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria