Declension table of ?lauhapradīpa

Deva

MasculineSingularDualPlural
Nominativelauhapradīpaḥ lauhapradīpau lauhapradīpāḥ
Vocativelauhapradīpa lauhapradīpau lauhapradīpāḥ
Accusativelauhapradīpam lauhapradīpau lauhapradīpān
Instrumentallauhapradīpena lauhapradīpābhyām lauhapradīpaiḥ lauhapradīpebhiḥ
Dativelauhapradīpāya lauhapradīpābhyām lauhapradīpebhyaḥ
Ablativelauhapradīpāt lauhapradīpābhyām lauhapradīpebhyaḥ
Genitivelauhapradīpasya lauhapradīpayoḥ lauhapradīpānām
Locativelauhapradīpe lauhapradīpayoḥ lauhapradīpeṣu

Compound lauhapradīpa -

Adverb -lauhapradīpam -lauhapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria