Declension table of ?lauhabhū

Deva

FeminineSingularDualPlural
Nominativelauhabhūḥ lauhabhuvau lauhabhuvaḥ
Vocativelauhabhūḥ lauhabhu lauhabhuvau lauhabhuvaḥ
Accusativelauhabhuvam lauhabhuvau lauhabhuvaḥ
Instrumentallauhabhuvā lauhabhūbhyām lauhabhūbhiḥ
Dativelauhabhuvai lauhabhuve lauhabhūbhyām lauhabhūbhyaḥ
Ablativelauhabhuvāḥ lauhabhuvaḥ lauhabhūbhyām lauhabhūbhyaḥ
Genitivelauhabhuvāḥ lauhabhuvaḥ lauhabhuvoḥ lauhabhūnām lauhabhuvām
Locativelauhabhuvi lauhabhuvām lauhabhuvoḥ lauhabhūṣu

Compound lauhabhū -

Adverb -lauhabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria