Declension table of ?lauhabhāṇḍa

Deva

NeuterSingularDualPlural
Nominativelauhabhāṇḍam lauhabhāṇḍe lauhabhāṇḍāni
Vocativelauhabhāṇḍa lauhabhāṇḍe lauhabhāṇḍāni
Accusativelauhabhāṇḍam lauhabhāṇḍe lauhabhāṇḍāni
Instrumentallauhabhāṇḍena lauhabhāṇḍābhyām lauhabhāṇḍaiḥ
Dativelauhabhāṇḍāya lauhabhāṇḍābhyām lauhabhāṇḍebhyaḥ
Ablativelauhabhāṇḍāt lauhabhāṇḍābhyām lauhabhāṇḍebhyaḥ
Genitivelauhabhāṇḍasya lauhabhāṇḍayoḥ lauhabhāṇḍānām
Locativelauhabhāṇḍe lauhabhāṇḍayoḥ lauhabhāṇḍeṣu

Compound lauhabhāṇḍa -

Adverb -lauhabhāṇḍam -lauhabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria