Declension table of ?lauhabandha

Deva

NeuterSingularDualPlural
Nominativelauhabandham lauhabandhe lauhabandhāni
Vocativelauhabandha lauhabandhe lauhabandhāni
Accusativelauhabandham lauhabandhe lauhabandhāni
Instrumentallauhabandhena lauhabandhābhyām lauhabandhaiḥ
Dativelauhabandhāya lauhabandhābhyām lauhabandhebhyaḥ
Ablativelauhabandhāt lauhabandhābhyām lauhabandhebhyaḥ
Genitivelauhabandhasya lauhabandhayoḥ lauhabandhānām
Locativelauhabandhe lauhabandhayoḥ lauhabandheṣu

Compound lauhabandha -

Adverb -lauhabandham -lauhabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria