Declension table of ?lauhāyasa

Deva

MasculineSingularDualPlural
Nominativelauhāyasaḥ lauhāyasau lauhāyasāḥ
Vocativelauhāyasa lauhāyasau lauhāyasāḥ
Accusativelauhāyasam lauhāyasau lauhāyasān
Instrumentallauhāyasena lauhāyasābhyām lauhāyasaiḥ lauhāyasebhiḥ
Dativelauhāyasāya lauhāyasābhyām lauhāyasebhyaḥ
Ablativelauhāyasāt lauhāyasābhyām lauhāyasebhyaḥ
Genitivelauhāyasasya lauhāyasayoḥ lauhāyasānām
Locativelauhāyase lauhāyasayoḥ lauhāyaseṣu

Compound lauhāyasa -

Adverb -lauhāyasam -lauhāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria