Declension table of ?lauhāsava

Deva

MasculineSingularDualPlural
Nominativelauhāsavaḥ lauhāsavau lauhāsavāḥ
Vocativelauhāsava lauhāsavau lauhāsavāḥ
Accusativelauhāsavam lauhāsavau lauhāsavān
Instrumentallauhāsavena lauhāsavābhyām lauhāsavaiḥ
Dativelauhāsavāya lauhāsavābhyām lauhāsavebhyaḥ
Ablativelauhāsavāt lauhāsavābhyām lauhāsavebhyaḥ
Genitivelauhāsavasya lauhāsavayoḥ lauhāsavānām
Locativelauhāsave lauhāsavayoḥ lauhāsaveṣu

Compound lauhāsava -

Adverb -lauhāsavam -lauhāsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria