Declension table of ?lauhābhisārikāprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lauhābhisārikāprayogaḥ | lauhābhisārikāprayogau | lauhābhisārikāprayogāḥ |
Vocative | lauhābhisārikāprayoga | lauhābhisārikāprayogau | lauhābhisārikāprayogāḥ |
Accusative | lauhābhisārikāprayogam | lauhābhisārikāprayogau | lauhābhisārikāprayogān |
Instrumental | lauhābhisārikāprayogeṇa | lauhābhisārikāprayogābhyām | lauhābhisārikāprayogaiḥ |
Dative | lauhābhisārikāprayogāya | lauhābhisārikāprayogābhyām | lauhābhisārikāprayogebhyaḥ |
Ablative | lauhābhisārikāprayogāt | lauhābhisārikāprayogābhyām | lauhābhisārikāprayogebhyaḥ |
Genitive | lauhābhisārikāprayogasya | lauhābhisārikāprayogayoḥ | lauhābhisārikāprayogāṇām |
Locative | lauhābhisārikāprayoge | lauhābhisārikāprayogayoḥ | lauhābhisārikāprayogeṣu |