Declension table of ?laugākṣismṛti

Deva

FeminineSingularDualPlural
Nominativelaugākṣismṛtiḥ laugākṣismṛtī laugākṣismṛtayaḥ
Vocativelaugākṣismṛte laugākṣismṛtī laugākṣismṛtayaḥ
Accusativelaugākṣismṛtim laugākṣismṛtī laugākṣismṛtīḥ
Instrumentallaugākṣismṛtyā laugākṣismṛtibhyām laugākṣismṛtibhiḥ
Dativelaugākṣismṛtyai laugākṣismṛtaye laugākṣismṛtibhyām laugākṣismṛtibhyaḥ
Ablativelaugākṣismṛtyāḥ laugākṣismṛteḥ laugākṣismṛtibhyām laugākṣismṛtibhyaḥ
Genitivelaugākṣismṛtyāḥ laugākṣismṛteḥ laugākṣismṛtyoḥ laugākṣismṛtīnām
Locativelaugākṣismṛtyām laugākṣismṛtau laugākṣismṛtyoḥ laugākṣismṛtiṣu

Compound laugākṣismṛti -

Adverb -laugākṣismṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria