Declension table of ?laugākṣimīmāṃsā

Deva

FeminineSingularDualPlural
Nominativelaugākṣimīmāṃsā laugākṣimīmāṃse laugākṣimīmāṃsāḥ
Vocativelaugākṣimīmāṃse laugākṣimīmāṃse laugākṣimīmāṃsāḥ
Accusativelaugākṣimīmāṃsām laugākṣimīmāṃse laugākṣimīmāṃsāḥ
Instrumentallaugākṣimīmāṃsayā laugākṣimīmāṃsābhyām laugākṣimīmāṃsābhiḥ
Dativelaugākṣimīmāṃsāyai laugākṣimīmāṃsābhyām laugākṣimīmāṃsābhyaḥ
Ablativelaugākṣimīmāṃsāyāḥ laugākṣimīmāṃsābhyām laugākṣimīmāṃsābhyaḥ
Genitivelaugākṣimīmāṃsāyāḥ laugākṣimīmāṃsayoḥ laugākṣimīmāṃsānām
Locativelaugākṣimīmāṃsāyām laugākṣimīmāṃsayoḥ laugākṣimīmāṃsāsu

Adverb -laugākṣimīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria