Declension table of ?laugākṣibhāskaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | laugākṣibhāskaraḥ | laugākṣibhāskarau | laugākṣibhāskarāḥ |
Vocative | laugākṣibhāskara | laugākṣibhāskarau | laugākṣibhāskarāḥ |
Accusative | laugākṣibhāskaram | laugākṣibhāskarau | laugākṣibhāskarān |
Instrumental | laugākṣibhāskareṇa | laugākṣibhāskarābhyām | laugākṣibhāskaraiḥ |
Dative | laugākṣibhāskarāya | laugākṣibhāskarābhyām | laugākṣibhāskarebhyaḥ |
Ablative | laugākṣibhāskarāt | laugākṣibhāskarābhyām | laugākṣibhāskarebhyaḥ |
Genitive | laugākṣibhāskarasya | laugākṣibhāskarayoḥ | laugākṣibhāskarāṇām |
Locative | laugākṣibhāskare | laugākṣibhāskarayoḥ | laugākṣibhāskareṣu |