Declension table of ?lauṭharatha

Deva

MasculineSingularDualPlural
Nominativelauṭharathaḥ lauṭharathau lauṭharathāḥ
Vocativelauṭharatha lauṭharathau lauṭharathāḥ
Accusativelauṭharatham lauṭharathau lauṭharathān
Instrumentallauṭharathena lauṭharathābhyām lauṭharathaiḥ lauṭharathebhiḥ
Dativelauṭharathāya lauṭharathābhyām lauṭharathebhyaḥ
Ablativelauṭharathāt lauṭharathābhyām lauṭharathebhyaḥ
Genitivelauṭharathasya lauṭharathayoḥ lauṭharathānām
Locativelauṭharathe lauṭharathayoḥ lauṭharatheṣu

Compound lauṭharatha -

Adverb -lauṭharatham -lauṭharathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria