Declension table of ?latāśaṅkutaru

Deva

MasculineSingularDualPlural
Nominativelatāśaṅkutaruḥ latāśaṅkutarū latāśaṅkutaravaḥ
Vocativelatāśaṅkutaro latāśaṅkutarū latāśaṅkutaravaḥ
Accusativelatāśaṅkutarum latāśaṅkutarū latāśaṅkutarūn
Instrumentallatāśaṅkutaruṇā latāśaṅkutarubhyām latāśaṅkutarubhiḥ
Dativelatāśaṅkutarave latāśaṅkutarubhyām latāśaṅkutarubhyaḥ
Ablativelatāśaṅkutaroḥ latāśaṅkutarubhyām latāśaṅkutarubhyaḥ
Genitivelatāśaṅkutaroḥ latāśaṅkutarvoḥ latāśaṅkutarūṇām
Locativelatāśaṅkutarau latāśaṅkutarvoḥ latāśaṅkutaruṣu

Compound latāśaṅkutaru -

Adverb -latāśaṅkutaru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria