Declension table of ?latāśaṅkha

Deva

MasculineSingularDualPlural
Nominativelatāśaṅkhaḥ latāśaṅkhau latāśaṅkhāḥ
Vocativelatāśaṅkha latāśaṅkhau latāśaṅkhāḥ
Accusativelatāśaṅkham latāśaṅkhau latāśaṅkhān
Instrumentallatāśaṅkhena latāśaṅkhābhyām latāśaṅkhaiḥ latāśaṅkhebhiḥ
Dativelatāśaṅkhāya latāśaṅkhābhyām latāśaṅkhebhyaḥ
Ablativelatāśaṅkhāt latāśaṅkhābhyām latāśaṅkhebhyaḥ
Genitivelatāśaṅkhasya latāśaṅkhayoḥ latāśaṅkhānām
Locativelatāśaṅkhe latāśaṅkhayoḥ latāśaṅkheṣu

Compound latāśaṅkha -

Adverb -latāśaṅkham -latāśaṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria