Declension table of ?latāyāvaka

Deva

NeuterSingularDualPlural
Nominativelatāyāvakam latāyāvake latāyāvakāni
Vocativelatāyāvaka latāyāvake latāyāvakāni
Accusativelatāyāvakam latāyāvake latāyāvakāni
Instrumentallatāyāvakena latāyāvakābhyām latāyāvakaiḥ
Dativelatāyāvakāya latāyāvakābhyām latāyāvakebhyaḥ
Ablativelatāyāvakāt latāyāvakābhyām latāyāvakebhyaḥ
Genitivelatāyāvakasya latāyāvakayoḥ latāyāvakānām
Locativelatāyāvake latāyāvakayoḥ latāyāvakeṣu

Compound latāyāvaka -

Adverb -latāyāvakam -latāyāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria