Declension table of ?latāyaṣṭi

Deva

FeminineSingularDualPlural
Nominativelatāyaṣṭiḥ latāyaṣṭī latāyaṣṭayaḥ
Vocativelatāyaṣṭe latāyaṣṭī latāyaṣṭayaḥ
Accusativelatāyaṣṭim latāyaṣṭī latāyaṣṭīḥ
Instrumentallatāyaṣṭyā latāyaṣṭibhyām latāyaṣṭibhiḥ
Dativelatāyaṣṭyai latāyaṣṭaye latāyaṣṭibhyām latāyaṣṭibhyaḥ
Ablativelatāyaṣṭyāḥ latāyaṣṭeḥ latāyaṣṭibhyām latāyaṣṭibhyaḥ
Genitivelatāyaṣṭyāḥ latāyaṣṭeḥ latāyaṣṭyoḥ latāyaṣṭīnām
Locativelatāyaṣṭyām latāyaṣṭau latāyaṣṭyoḥ latāyaṣṭiṣu

Compound latāyaṣṭi -

Adverb -latāyaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria